The Sanskrit Reader Companion

Show Summary of Solutions

Input: ekam hanyānna vā_hanyādiṣuḥ kṣiptaḥ dhanuṣmatā prājñena tu matiḥ kṣiptā_hanyādgarbhagatānapi

Sentence: एकम् हन्यान्न वा हन्यादिषुः क्षिप्तः धनुष्मता प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि
एकम् हन्यात् वा हन्यात् इषुः क्षिप्तः धनुष्मता प्राज्ञेन तु मतिः क्षिप्ता हन्यात् गर्भ गतान् अपि



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria